Declension table of ?sapratīkāśā

Deva

FeminineSingularDualPlural
Nominativesapratīkāśā sapratīkāśe sapratīkāśāḥ
Vocativesapratīkāśe sapratīkāśe sapratīkāśāḥ
Accusativesapratīkāśām sapratīkāśe sapratīkāśāḥ
Instrumentalsapratīkāśayā sapratīkāśābhyām sapratīkāśābhiḥ
Dativesapratīkāśāyai sapratīkāśābhyām sapratīkāśābhyaḥ
Ablativesapratīkāśāyāḥ sapratīkāśābhyām sapratīkāśābhyaḥ
Genitivesapratīkāśāyāḥ sapratīkāśayoḥ sapratīkāśānām
Locativesapratīkāśāyām sapratīkāśayoḥ sapratīkāśāsu

Adverb -sapratīkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria