Declension table of sapratigha

Deva

MasculineSingularDualPlural
Nominativesapratighaḥ sapratighau sapratighāḥ
Vocativesapratigha sapratighau sapratighāḥ
Accusativesapratigham sapratighau sapratighān
Instrumentalsapratighena sapratighābhyām sapratighaiḥ sapratighebhiḥ
Dativesapratighāya sapratighābhyām sapratighebhyaḥ
Ablativesapratighāt sapratighābhyām sapratighebhyaḥ
Genitivesapratighasya sapratighayoḥ sapratighānām
Locativesapratighe sapratighayoḥ sapratigheṣu

Compound sapratigha -

Adverb -sapratigham -sapratighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria