Declension table of ?sapratibhayatā

Deva

FeminineSingularDualPlural
Nominativesapratibhayatā sapratibhayate sapratibhayatāḥ
Vocativesapratibhayate sapratibhayate sapratibhayatāḥ
Accusativesapratibhayatām sapratibhayate sapratibhayatāḥ
Instrumentalsapratibhayatayā sapratibhayatābhyām sapratibhayatābhiḥ
Dativesapratibhayatāyai sapratibhayatābhyām sapratibhayatābhyaḥ
Ablativesapratibhayatāyāḥ sapratibhayatābhyām sapratibhayatābhyaḥ
Genitivesapratibhayatāyāḥ sapratibhayatayoḥ sapratibhayatānām
Locativesapratibhayatāyām sapratibhayatayoḥ sapratibhayatāsu

Adverb -sapratibhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria