Declension table of ?sapratibhā

Deva

FeminineSingularDualPlural
Nominativesapratibhā sapratibhe sapratibhāḥ
Vocativesapratibhe sapratibhe sapratibhāḥ
Accusativesapratibhām sapratibhe sapratibhāḥ
Instrumentalsapratibhayā sapratibhābhyām sapratibhābhiḥ
Dativesapratibhāyai sapratibhābhyām sapratibhābhyaḥ
Ablativesapratibhāyāḥ sapratibhābhyām sapratibhābhyaḥ
Genitivesapratibhāyāḥ sapratibhayoḥ sapratibhānām
Locativesapratibhāyām sapratibhayoḥ sapratibhāsu

Adverb -sapratibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria