Declension table of ?sapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesapratiṣṭhā sapratiṣṭhe sapratiṣṭhāḥ
Vocativesapratiṣṭhe sapratiṣṭhe sapratiṣṭhāḥ
Accusativesapratiṣṭhām sapratiṣṭhe sapratiṣṭhāḥ
Instrumentalsapratiṣṭhayā sapratiṣṭhābhyām sapratiṣṭhābhiḥ
Dativesapratiṣṭhāyai sapratiṣṭhābhyām sapratiṣṭhābhyaḥ
Ablativesapratiṣṭhāyāḥ sapratiṣṭhābhyām sapratiṣṭhābhyaḥ
Genitivesapratiṣṭhāyāḥ sapratiṣṭhayoḥ sapratiṣṭhānām
Locativesapratiṣṭhāyām sapratiṣṭhayoḥ sapratiṣṭhāsu

Adverb -sapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria