Declension table of ?sapratiṣṭha

Deva

NeuterSingularDualPlural
Nominativesapratiṣṭham sapratiṣṭhe sapratiṣṭhāni
Vocativesapratiṣṭha sapratiṣṭhe sapratiṣṭhāni
Accusativesapratiṣṭham sapratiṣṭhe sapratiṣṭhāni
Instrumentalsapratiṣṭhena sapratiṣṭhābhyām sapratiṣṭhaiḥ
Dativesapratiṣṭhāya sapratiṣṭhābhyām sapratiṣṭhebhyaḥ
Ablativesapratiṣṭhāt sapratiṣṭhābhyām sapratiṣṭhebhyaḥ
Genitivesapratiṣṭhasya sapratiṣṭhayoḥ sapratiṣṭhānām
Locativesapratiṣṭhe sapratiṣṭhayoḥ sapratiṣṭheṣu

Compound sapratiṣṭha -

Adverb -sapratiṣṭham -sapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria