Declension table of ?saprathastamā

Deva

FeminineSingularDualPlural
Nominativesaprathastamā saprathastame saprathastamāḥ
Vocativesaprathastame saprathastame saprathastamāḥ
Accusativesaprathastamām saprathastame saprathastamāḥ
Instrumentalsaprathastamayā saprathastamābhyām saprathastamābhiḥ
Dativesaprathastamāyai saprathastamābhyām saprathastamābhyaḥ
Ablativesaprathastamāyāḥ saprathastamābhyām saprathastamābhyaḥ
Genitivesaprathastamāyāḥ saprathastamayoḥ saprathastamānām
Locativesaprathastamāyām saprathastamayoḥ saprathastamāsu

Adverb -saprathastamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria