Declension table of ?saprathastama

Deva

NeuterSingularDualPlural
Nominativesaprathastamam saprathastame saprathastamāni
Vocativesaprathastama saprathastame saprathastamāni
Accusativesaprathastamam saprathastame saprathastamāni
Instrumentalsaprathastamena saprathastamābhyām saprathastamaiḥ
Dativesaprathastamāya saprathastamābhyām saprathastamebhyaḥ
Ablativesaprathastamāt saprathastamābhyām saprathastamebhyaḥ
Genitivesaprathastamasya saprathastamayoḥ saprathastamānām
Locativesaprathastame saprathastamayoḥ saprathastameṣu

Compound saprathastama -

Adverb -saprathastamam -saprathastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria