Declension table of ?sapratha

Deva

MasculineSingularDualPlural
Nominativesaprathaḥ saprathau saprathāḥ
Vocativesapratha saprathau saprathāḥ
Accusativesapratham saprathau saprathān
Instrumentalsaprathena saprathābhyām saprathaiḥ saprathebhiḥ
Dativesaprathāya saprathābhyām saprathebhyaḥ
Ablativesaprathāt saprathābhyām saprathebhyaḥ
Genitivesaprathasya saprathayoḥ saprathānām
Locativesaprathe saprathayoḥ sapratheṣu

Compound sapratha -

Adverb -sapratham -saprathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria