Declension table of ?saprasveda

Deva

NeuterSingularDualPlural
Nominativesaprasvedam saprasvede saprasvedāni
Vocativesaprasveda saprasvede saprasvedāni
Accusativesaprasvedam saprasvede saprasvedāni
Instrumentalsaprasvedena saprasvedābhyām saprasvedaiḥ
Dativesaprasvedāya saprasvedābhyām saprasvedebhyaḥ
Ablativesaprasvedāt saprasvedābhyām saprasvedebhyaḥ
Genitivesaprasvedasya saprasvedayoḥ saprasvedānām
Locativesaprasvede saprasvedayoḥ saprasvedeṣu

Compound saprasveda -

Adverb -saprasvedam -saprasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria