Declension table of ?saprasāva

Deva

NeuterSingularDualPlural
Nominativesaprasāvam saprasāve saprasāvāni
Vocativesaprasāva saprasāve saprasāvāni
Accusativesaprasāvam saprasāve saprasāvāni
Instrumentalsaprasāvena saprasāvābhyām saprasāvaiḥ
Dativesaprasāvāya saprasāvābhyām saprasāvebhyaḥ
Ablativesaprasāvāt saprasāvābhyām saprasāvebhyaḥ
Genitivesaprasāvasya saprasāvayoḥ saprasāvānām
Locativesaprasāve saprasāvayoḥ saprasāveṣu

Compound saprasāva -

Adverb -saprasāvam -saprasāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria