Declension table of ?saprasāva

Deva

MasculineSingularDualPlural
Nominativesaprasāvaḥ saprasāvau saprasāvāḥ
Vocativesaprasāva saprasāvau saprasāvāḥ
Accusativesaprasāvam saprasāvau saprasāvān
Instrumentalsaprasāvena saprasāvābhyām saprasāvaiḥ saprasāvebhiḥ
Dativesaprasāvāya saprasāvābhyām saprasāvebhyaḥ
Ablativesaprasāvāt saprasāvābhyām saprasāvebhyaḥ
Genitivesaprasāvasya saprasāvayoḥ saprasāvānām
Locativesaprasāve saprasāvayoḥ saprasāveṣu

Compound saprasāva -

Adverb -saprasāvam -saprasāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria