Declension table of ?saprasādarādhākṛṣṇapratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativesaprasādarādhākṛṣṇapratiṣṭhāvidhiḥ saprasādarādhākṛṣṇapratiṣṭhāvidhī saprasādarādhākṛṣṇapratiṣṭhāvidhayaḥ
Vocativesaprasādarādhākṛṣṇapratiṣṭhāvidhe saprasādarādhākṛṣṇapratiṣṭhāvidhī saprasādarādhākṛṣṇapratiṣṭhāvidhayaḥ
Accusativesaprasādarādhākṛṣṇapratiṣṭhāvidhim saprasādarādhākṛṣṇapratiṣṭhāvidhī saprasādarādhākṛṣṇapratiṣṭhāvidhīn
Instrumentalsaprasādarādhākṛṣṇapratiṣṭhāvidhinā saprasādarādhākṛṣṇapratiṣṭhāvidhibhyām saprasādarādhākṛṣṇapratiṣṭhāvidhibhiḥ
Dativesaprasādarādhākṛṣṇapratiṣṭhāvidhaye saprasādarādhākṛṣṇapratiṣṭhāvidhibhyām saprasādarādhākṛṣṇapratiṣṭhāvidhibhyaḥ
Ablativesaprasādarādhākṛṣṇapratiṣṭhāvidheḥ saprasādarādhākṛṣṇapratiṣṭhāvidhibhyām saprasādarādhākṛṣṇapratiṣṭhāvidhibhyaḥ
Genitivesaprasādarādhākṛṣṇapratiṣṭhāvidheḥ saprasādarādhākṛṣṇapratiṣṭhāvidhyoḥ saprasādarādhākṛṣṇapratiṣṭhāvidhīnām
Locativesaprasādarādhākṛṣṇapratiṣṭhāvidhau saprasādarādhākṛṣṇapratiṣṭhāvidhyoḥ saprasādarādhākṛṣṇapratiṣṭhāvidhiṣu

Compound saprasādarādhākṛṣṇapratiṣṭhāvidhi -

Adverb -saprasādarādhākṛṣṇapratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria