Declension table of ?saprasādā

Deva

FeminineSingularDualPlural
Nominativesaprasādā saprasāde saprasādāḥ
Vocativesaprasāde saprasāde saprasādāḥ
Accusativesaprasādām saprasāde saprasādāḥ
Instrumentalsaprasādayā saprasādābhyām saprasādābhiḥ
Dativesaprasādāyai saprasādābhyām saprasādābhyaḥ
Ablativesaprasādāyāḥ saprasādābhyām saprasādābhyaḥ
Genitivesaprasādāyāḥ saprasādayoḥ saprasādānām
Locativesaprasādāyām saprasādayoḥ saprasādāsu

Adverb -saprasādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria