Declension table of ?saprasāda

Deva

NeuterSingularDualPlural
Nominativesaprasādam saprasāde saprasādāni
Vocativesaprasāda saprasāde saprasādāni
Accusativesaprasādam saprasāde saprasādāni
Instrumentalsaprasādena saprasādābhyām saprasādaiḥ
Dativesaprasādāya saprasādābhyām saprasādebhyaḥ
Ablativesaprasādāt saprasādābhyām saprasādebhyaḥ
Genitivesaprasādasya saprasādayoḥ saprasādānām
Locativesaprasāde saprasādayoḥ saprasādeṣu

Compound saprasāda -

Adverb -saprasādam -saprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria