Declension table of ?saprapañcā

Deva

FeminineSingularDualPlural
Nominativesaprapañcā saprapañce saprapañcāḥ
Vocativesaprapañce saprapañce saprapañcāḥ
Accusativesaprapañcām saprapañce saprapañcāḥ
Instrumentalsaprapañcayā saprapañcābhyām saprapañcābhiḥ
Dativesaprapañcāyai saprapañcābhyām saprapañcābhyaḥ
Ablativesaprapañcāyāḥ saprapañcābhyām saprapañcābhyaḥ
Genitivesaprapañcāyāḥ saprapañcayoḥ saprapañcānām
Locativesaprapañcāyām saprapañcayoḥ saprapañcāsu

Adverb -saprapañcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria