Declension table of ?sapramāda

Deva

NeuterSingularDualPlural
Nominativesapramādam sapramāde sapramādāni
Vocativesapramāda sapramāde sapramādāni
Accusativesapramādam sapramāde sapramādāni
Instrumentalsapramādena sapramādābhyām sapramādaiḥ
Dativesapramādāya sapramādābhyām sapramādebhyaḥ
Ablativesapramādāt sapramādābhyām sapramādebhyaḥ
Genitivesapramādasya sapramādayoḥ sapramādānām
Locativesapramāde sapramādayoḥ sapramādeṣu

Compound sapramāda -

Adverb -sapramādam -sapramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria