Declension table of ?sapramāda

Deva

MasculineSingularDualPlural
Nominativesapramādaḥ sapramādau sapramādāḥ
Vocativesapramāda sapramādau sapramādāḥ
Accusativesapramādam sapramādau sapramādān
Instrumentalsapramādena sapramādābhyām sapramādaiḥ sapramādebhiḥ
Dativesapramādāya sapramādābhyām sapramādebhyaḥ
Ablativesapramādāt sapramādābhyām sapramādebhyaḥ
Genitivesapramādasya sapramādayoḥ sapramādānām
Locativesapramāde sapramādayoḥ sapramādeṣu

Compound sapramāda -

Adverb -sapramādam -sapramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria