Declension table of ?sapramāṇā

Deva

FeminineSingularDualPlural
Nominativesapramāṇā sapramāṇe sapramāṇāḥ
Vocativesapramāṇe sapramāṇe sapramāṇāḥ
Accusativesapramāṇām sapramāṇe sapramāṇāḥ
Instrumentalsapramāṇayā sapramāṇābhyām sapramāṇābhiḥ
Dativesapramāṇāyai sapramāṇābhyām sapramāṇābhyaḥ
Ablativesapramāṇāyāḥ sapramāṇābhyām sapramāṇābhyaḥ
Genitivesapramāṇāyāḥ sapramāṇayoḥ sapramāṇānām
Locativesapramāṇāyām sapramāṇayoḥ sapramāṇāsu

Adverb -sapramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria