Declension table of ?sapramāṇa

Deva

NeuterSingularDualPlural
Nominativesapramāṇam sapramāṇe sapramāṇāni
Vocativesapramāṇa sapramāṇe sapramāṇāni
Accusativesapramāṇam sapramāṇe sapramāṇāni
Instrumentalsapramāṇena sapramāṇābhyām sapramāṇaiḥ
Dativesapramāṇāya sapramāṇābhyām sapramāṇebhyaḥ
Ablativesapramāṇāt sapramāṇābhyām sapramāṇebhyaḥ
Genitivesapramāṇasya sapramāṇayoḥ sapramāṇānām
Locativesapramāṇe sapramāṇayoḥ sapramāṇeṣu

Compound sapramāṇa -

Adverb -sapramāṇam -sapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria