Declension table of ?sapramāṇa

Deva

MasculineSingularDualPlural
Nominativesapramāṇaḥ sapramāṇau sapramāṇāḥ
Vocativesapramāṇa sapramāṇau sapramāṇāḥ
Accusativesapramāṇam sapramāṇau sapramāṇān
Instrumentalsapramāṇena sapramāṇābhyām sapramāṇaiḥ sapramāṇebhiḥ
Dativesapramāṇāya sapramāṇābhyām sapramāṇebhyaḥ
Ablativesapramāṇāt sapramāṇābhyām sapramāṇebhyaḥ
Genitivesapramāṇasya sapramāṇayoḥ sapramāṇānām
Locativesapramāṇe sapramāṇayoḥ sapramāṇeṣu

Compound sapramāṇa -

Adverb -sapramāṇam -sapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria