Declension table of ?saprajña

Deva

MasculineSingularDualPlural
Nominativesaprajñaḥ saprajñau saprajñāḥ
Vocativesaprajña saprajñau saprajñāḥ
Accusativesaprajñam saprajñau saprajñān
Instrumentalsaprajñena saprajñābhyām saprajñaiḥ saprajñebhiḥ
Dativesaprajñāya saprajñābhyām saprajñebhyaḥ
Ablativesaprajñāt saprajñābhyām saprajñebhyaḥ
Genitivesaprajñasya saprajñayoḥ saprajñānām
Locativesaprajñe saprajñayoḥ saprajñeṣu

Compound saprajña -

Adverb -saprajñam -saprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria