Declension table of ?sapraiṣa

Deva

MasculineSingularDualPlural
Nominativesapraiṣaḥ sapraiṣau sapraiṣāḥ
Vocativesapraiṣa sapraiṣau sapraiṣāḥ
Accusativesapraiṣam sapraiṣau sapraiṣān
Instrumentalsapraiṣeṇa sapraiṣābhyām sapraiṣaiḥ sapraiṣebhiḥ
Dativesapraiṣāya sapraiṣābhyām sapraiṣebhyaḥ
Ablativesapraiṣāt sapraiṣābhyām sapraiṣebhyaḥ
Genitivesapraiṣasya sapraiṣayoḥ sapraiṣāṇām
Locativesapraiṣe sapraiṣayoḥ sapraiṣeṣu

Compound sapraiṣa -

Adverb -sapraiṣam -sapraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria