Declension table of ?sapragātha

Deva

NeuterSingularDualPlural
Nominativesapragātham sapragāthe sapragāthāni
Vocativesapragātha sapragāthe sapragāthāni
Accusativesapragātham sapragāthe sapragāthāni
Instrumentalsapragāthena sapragāthābhyām sapragāthaiḥ
Dativesapragāthāya sapragāthābhyām sapragāthebhyaḥ
Ablativesapragāthāt sapragāthābhyām sapragāthebhyaḥ
Genitivesapragāthasya sapragāthayoḥ sapragāthānām
Locativesapragāthe sapragāthayoḥ sapragātheṣu

Compound sapragātha -

Adverb -sapragātham -sapragāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria