Declension table of ?saprabhāvā

Deva

FeminineSingularDualPlural
Nominativesaprabhāvā saprabhāve saprabhāvāḥ
Vocativesaprabhāve saprabhāve saprabhāvāḥ
Accusativesaprabhāvām saprabhāve saprabhāvāḥ
Instrumentalsaprabhāvayā saprabhāvābhyām saprabhāvābhiḥ
Dativesaprabhāvāyai saprabhāvābhyām saprabhāvābhyaḥ
Ablativesaprabhāvāyāḥ saprabhāvābhyām saprabhāvābhyaḥ
Genitivesaprabhāvāyāḥ saprabhāvayoḥ saprabhāvāṇām
Locativesaprabhāvāyām saprabhāvayoḥ saprabhāvāsu

Adverb -saprabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria