Declension table of ?saprabhāva

Deva

NeuterSingularDualPlural
Nominativesaprabhāvam saprabhāve saprabhāvāṇi
Vocativesaprabhāva saprabhāve saprabhāvāṇi
Accusativesaprabhāvam saprabhāve saprabhāvāṇi
Instrumentalsaprabhāveṇa saprabhāvābhyām saprabhāvaiḥ
Dativesaprabhāvāya saprabhāvābhyām saprabhāvebhyaḥ
Ablativesaprabhāvāt saprabhāvābhyām saprabhāvebhyaḥ
Genitivesaprabhāvasya saprabhāvayoḥ saprabhāvāṇām
Locativesaprabhāve saprabhāvayoḥ saprabhāveṣu

Compound saprabhāva -

Adverb -saprabhāvam -saprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria