Declension table of ?saprabha

Deva

NeuterSingularDualPlural
Nominativesaprabham saprabhe saprabhāṇi
Vocativesaprabha saprabhe saprabhāṇi
Accusativesaprabham saprabhe saprabhāṇi
Instrumentalsaprabheṇa saprabhābhyām saprabhaiḥ
Dativesaprabhāya saprabhābhyām saprabhebhyaḥ
Ablativesaprabhāt saprabhābhyām saprabhebhyaḥ
Genitivesaprabhasya saprabhayoḥ saprabhāṇām
Locativesaprabhe saprabhayoḥ saprabheṣu

Compound saprabha -

Adverb -saprabham -saprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria