Declension table of ?saprabhṛti

Deva

NeuterSingularDualPlural
Nominativesaprabhṛti saprabhṛtinī saprabhṛtīni
Vocativesaprabhṛti saprabhṛtinī saprabhṛtīni
Accusativesaprabhṛti saprabhṛtinī saprabhṛtīni
Instrumentalsaprabhṛtinā saprabhṛtibhyām saprabhṛtibhiḥ
Dativesaprabhṛtine saprabhṛtibhyām saprabhṛtibhyaḥ
Ablativesaprabhṛtinaḥ saprabhṛtibhyām saprabhṛtibhyaḥ
Genitivesaprabhṛtinaḥ saprabhṛtinoḥ saprabhṛtīnām
Locativesaprabhṛtini saprabhṛtinoḥ saprabhṛtiṣu

Compound saprabhṛti -

Adverb -saprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria