Declension table of ?saprāya

Deva

NeuterSingularDualPlural
Nominativesaprāyam saprāye saprāyāṇi
Vocativesaprāya saprāye saprāyāṇi
Accusativesaprāyam saprāye saprāyāṇi
Instrumentalsaprāyeṇa saprāyābhyām saprāyaiḥ
Dativesaprāyāya saprāyābhyām saprāyebhyaḥ
Ablativesaprāyāt saprāyābhyām saprāyebhyaḥ
Genitivesaprāyasya saprāyayoḥ saprāyāṇām
Locativesaprāye saprāyayoḥ saprāyeṣu

Compound saprāya -

Adverb -saprāyam -saprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria