Declension table of ?saprāṇa

Deva

NeuterSingularDualPlural
Nominativesaprāṇam saprāṇe saprāṇāni
Vocativesaprāṇa saprāṇe saprāṇāni
Accusativesaprāṇam saprāṇe saprāṇāni
Instrumentalsaprāṇena saprāṇābhyām saprāṇaiḥ
Dativesaprāṇāya saprāṇābhyām saprāṇebhyaḥ
Ablativesaprāṇāt saprāṇābhyām saprāṇebhyaḥ
Genitivesaprāṇasya saprāṇayoḥ saprāṇānām
Locativesaprāṇe saprāṇayoḥ saprāṇeṣu

Compound saprāṇa -

Adverb -saprāṇam -saprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria