Declension table of ?saprāṇa

Deva

MasculineSingularDualPlural
Nominativesaprāṇaḥ saprāṇau saprāṇāḥ
Vocativesaprāṇa saprāṇau saprāṇāḥ
Accusativesaprāṇam saprāṇau saprāṇān
Instrumentalsaprāṇena saprāṇābhyām saprāṇaiḥ saprāṇebhiḥ
Dativesaprāṇāya saprāṇābhyām saprāṇebhyaḥ
Ablativesaprāṇāt saprāṇābhyām saprāṇebhyaḥ
Genitivesaprāṇasya saprāṇayoḥ saprāṇānām
Locativesaprāṇe saprāṇayoḥ saprāṇeṣu

Compound saprāṇa -

Adverb -saprāṇam -saprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria