Declension table of ?sapraṇaya

Deva

NeuterSingularDualPlural
Nominativesapraṇayam sapraṇaye sapraṇayāni
Vocativesapraṇaya sapraṇaye sapraṇayāni
Accusativesapraṇayam sapraṇaye sapraṇayāni
Instrumentalsapraṇayena sapraṇayābhyām sapraṇayaiḥ
Dativesapraṇayāya sapraṇayābhyām sapraṇayebhyaḥ
Ablativesapraṇayāt sapraṇayābhyām sapraṇayebhyaḥ
Genitivesapraṇayasya sapraṇayayoḥ sapraṇayānām
Locativesapraṇaye sapraṇayayoḥ sapraṇayeṣu

Compound sapraṇaya -

Adverb -sapraṇayam -sapraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria