Declension table of ?sapraṇaya

Deva

MasculineSingularDualPlural
Nominativesapraṇayaḥ sapraṇayau sapraṇayāḥ
Vocativesapraṇaya sapraṇayau sapraṇayāḥ
Accusativesapraṇayam sapraṇayau sapraṇayān
Instrumentalsapraṇayena sapraṇayābhyām sapraṇayaiḥ sapraṇayebhiḥ
Dativesapraṇayāya sapraṇayābhyām sapraṇayebhyaḥ
Ablativesapraṇayāt sapraṇayābhyām sapraṇayebhyaḥ
Genitivesapraṇayasya sapraṇayayoḥ sapraṇayānām
Locativesapraṇaye sapraṇayayoḥ sapraṇayeṣu

Compound sapraṇaya -

Adverb -sapraṇayam -sapraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria