Declension table of sapraṇava

Deva

MasculineSingularDualPlural
Nominativesapraṇavaḥ sapraṇavau sapraṇavāḥ
Vocativesapraṇava sapraṇavau sapraṇavāḥ
Accusativesapraṇavam sapraṇavau sapraṇavān
Instrumentalsapraṇavena sapraṇavābhyām sapraṇavaiḥ sapraṇavebhiḥ
Dativesapraṇavāya sapraṇavābhyām sapraṇavebhyaḥ
Ablativesapraṇavāt sapraṇavābhyām sapraṇavebhyaḥ
Genitivesapraṇavasya sapraṇavayoḥ sapraṇavānām
Locativesapraṇave sapraṇavayoḥ sapraṇaveṣu

Compound sapraṇava -

Adverb -sapraṇavam -sapraṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria