Declension table of ?sapitva

Deva

NeuterSingularDualPlural
Nominativesapitvam sapitve sapitvāni
Vocativesapitva sapitve sapitvāni
Accusativesapitvam sapitve sapitvāni
Instrumentalsapitvena sapitvābhyām sapitvaiḥ
Dativesapitvāya sapitvābhyām sapitvebhyaḥ
Ablativesapitvāt sapitvābhyām sapitvebhyaḥ
Genitivesapitvasya sapitvayoḥ sapitvānām
Locativesapitve sapitvayoḥ sapitveṣu

Compound sapitva -

Adverb -sapitvam -sapitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria