Declension table of ?sapitṛka

Deva

NeuterSingularDualPlural
Nominativesapitṛkam sapitṛke sapitṛkāṇi
Vocativesapitṛka sapitṛke sapitṛkāṇi
Accusativesapitṛkam sapitṛke sapitṛkāṇi
Instrumentalsapitṛkeṇa sapitṛkābhyām sapitṛkaiḥ
Dativesapitṛkāya sapitṛkābhyām sapitṛkebhyaḥ
Ablativesapitṛkāt sapitṛkābhyām sapitṛkebhyaḥ
Genitivesapitṛkasya sapitṛkayoḥ sapitṛkāṇām
Locativesapitṛke sapitṛkayoḥ sapitṛkeṣu

Compound sapitṛka -

Adverb -sapitṛkam -sapitṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria