Declension table of ?sapīḍa

Deva

MasculineSingularDualPlural
Nominativesapīḍaḥ sapīḍau sapīḍāḥ
Vocativesapīḍa sapīḍau sapīḍāḥ
Accusativesapīḍam sapīḍau sapīḍān
Instrumentalsapīḍena sapīḍābhyām sapīḍaiḥ sapīḍebhiḥ
Dativesapīḍāya sapīḍābhyām sapīḍebhyaḥ
Ablativesapīḍāt sapīḍābhyām sapīḍebhyaḥ
Genitivesapīḍasya sapīḍayoḥ sapīḍānām
Locativesapīḍe sapīḍayoḥ sapīḍeṣu

Compound sapīḍa -

Adverb -sapīḍam -sapīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria