Declension table of sapidhāna

Deva

NeuterSingularDualPlural
Nominativesapidhānam sapidhāne sapidhānāni
Vocativesapidhāna sapidhāne sapidhānāni
Accusativesapidhānam sapidhāne sapidhānāni
Instrumentalsapidhānena sapidhānābhyām sapidhānaiḥ
Dativesapidhānāya sapidhānābhyām sapidhānebhyaḥ
Ablativesapidhānāt sapidhānābhyām sapidhānebhyaḥ
Genitivesapidhānasya sapidhānayoḥ sapidhānānām
Locativesapidhāne sapidhānayoḥ sapidhāneṣu

Compound sapidhāna -

Adverb -sapidhānam -sapidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria