Declension table of ?sapiṇḍīkaraṇakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativesapiṇḍīkaraṇakhaṇḍanam sapiṇḍīkaraṇakhaṇḍane sapiṇḍīkaraṇakhaṇḍanāni
Vocativesapiṇḍīkaraṇakhaṇḍana sapiṇḍīkaraṇakhaṇḍane sapiṇḍīkaraṇakhaṇḍanāni
Accusativesapiṇḍīkaraṇakhaṇḍanam sapiṇḍīkaraṇakhaṇḍane sapiṇḍīkaraṇakhaṇḍanāni
Instrumentalsapiṇḍīkaraṇakhaṇḍanena sapiṇḍīkaraṇakhaṇḍanābhyām sapiṇḍīkaraṇakhaṇḍanaiḥ
Dativesapiṇḍīkaraṇakhaṇḍanāya sapiṇḍīkaraṇakhaṇḍanābhyām sapiṇḍīkaraṇakhaṇḍanebhyaḥ
Ablativesapiṇḍīkaraṇakhaṇḍanāt sapiṇḍīkaraṇakhaṇḍanābhyām sapiṇḍīkaraṇakhaṇḍanebhyaḥ
Genitivesapiṇḍīkaraṇakhaṇḍanasya sapiṇḍīkaraṇakhaṇḍanayoḥ sapiṇḍīkaraṇakhaṇḍanānām
Locativesapiṇḍīkaraṇakhaṇḍane sapiṇḍīkaraṇakhaṇḍanayoḥ sapiṇḍīkaraṇakhaṇḍaneṣu

Compound sapiṇḍīkaraṇakhaṇḍana -

Adverb -sapiṇḍīkaraṇakhaṇḍanam -sapiṇḍīkaraṇakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria