Declension table of ?sapiṇḍīkaraṇāntakarman

Deva

NeuterSingularDualPlural
Nominativesapiṇḍīkaraṇāntakarma sapiṇḍīkaraṇāntakarmaṇī sapiṇḍīkaraṇāntakarmāṇi
Vocativesapiṇḍīkaraṇāntakarman sapiṇḍīkaraṇāntakarma sapiṇḍīkaraṇāntakarmaṇī sapiṇḍīkaraṇāntakarmāṇi
Accusativesapiṇḍīkaraṇāntakarma sapiṇḍīkaraṇāntakarmaṇī sapiṇḍīkaraṇāntakarmāṇi
Instrumentalsapiṇḍīkaraṇāntakarmaṇā sapiṇḍīkaraṇāntakarmabhyām sapiṇḍīkaraṇāntakarmabhiḥ
Dativesapiṇḍīkaraṇāntakarmaṇe sapiṇḍīkaraṇāntakarmabhyām sapiṇḍīkaraṇāntakarmabhyaḥ
Ablativesapiṇḍīkaraṇāntakarmaṇaḥ sapiṇḍīkaraṇāntakarmabhyām sapiṇḍīkaraṇāntakarmabhyaḥ
Genitivesapiṇḍīkaraṇāntakarmaṇaḥ sapiṇḍīkaraṇāntakarmaṇoḥ sapiṇḍīkaraṇāntakarmaṇām
Locativesapiṇḍīkaraṇāntakarmaṇi sapiṇḍīkaraṇāntakarmaṇoḥ sapiṇḍīkaraṇāntakarmasu

Compound sapiṇḍīkaraṇāntakarma -

Adverb -sapiṇḍīkaraṇāntakarma -sapiṇḍīkaraṇāntakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria