Declension table of sapiṇḍīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesapiṇḍīkaraṇam sapiṇḍīkaraṇe sapiṇḍīkaraṇāni
Vocativesapiṇḍīkaraṇa sapiṇḍīkaraṇe sapiṇḍīkaraṇāni
Accusativesapiṇḍīkaraṇam sapiṇḍīkaraṇe sapiṇḍīkaraṇāni
Instrumentalsapiṇḍīkaraṇena sapiṇḍīkaraṇābhyām sapiṇḍīkaraṇaiḥ
Dativesapiṇḍīkaraṇāya sapiṇḍīkaraṇābhyām sapiṇḍīkaraṇebhyaḥ
Ablativesapiṇḍīkaraṇāt sapiṇḍīkaraṇābhyām sapiṇḍīkaraṇebhyaḥ
Genitivesapiṇḍīkaraṇasya sapiṇḍīkaraṇayoḥ sapiṇḍīkaraṇānām
Locativesapiṇḍīkaraṇe sapiṇḍīkaraṇayoḥ sapiṇḍīkaraṇeṣu

Compound sapiṇḍīkaraṇa -

Adverb -sapiṇḍīkaraṇam -sapiṇḍīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria