Declension table of ?sapiṇḍīkṛtā

Deva

FeminineSingularDualPlural
Nominativesapiṇḍīkṛtā sapiṇḍīkṛte sapiṇḍīkṛtāḥ
Vocativesapiṇḍīkṛte sapiṇḍīkṛte sapiṇḍīkṛtāḥ
Accusativesapiṇḍīkṛtām sapiṇḍīkṛte sapiṇḍīkṛtāḥ
Instrumentalsapiṇḍīkṛtayā sapiṇḍīkṛtābhyām sapiṇḍīkṛtābhiḥ
Dativesapiṇḍīkṛtāyai sapiṇḍīkṛtābhyām sapiṇḍīkṛtābhyaḥ
Ablativesapiṇḍīkṛtāyāḥ sapiṇḍīkṛtābhyām sapiṇḍīkṛtābhyaḥ
Genitivesapiṇḍīkṛtāyāḥ sapiṇḍīkṛtayoḥ sapiṇḍīkṛtānām
Locativesapiṇḍīkṛtāyām sapiṇḍīkṛtayoḥ sapiṇḍīkṛtāsu

Adverb -sapiṇḍīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria