Declension table of ?sapiṇḍīkṛta

Deva

NeuterSingularDualPlural
Nominativesapiṇḍīkṛtam sapiṇḍīkṛte sapiṇḍīkṛtāni
Vocativesapiṇḍīkṛta sapiṇḍīkṛte sapiṇḍīkṛtāni
Accusativesapiṇḍīkṛtam sapiṇḍīkṛte sapiṇḍīkṛtāni
Instrumentalsapiṇḍīkṛtena sapiṇḍīkṛtābhyām sapiṇḍīkṛtaiḥ
Dativesapiṇḍīkṛtāya sapiṇḍīkṛtābhyām sapiṇḍīkṛtebhyaḥ
Ablativesapiṇḍīkṛtāt sapiṇḍīkṛtābhyām sapiṇḍīkṛtebhyaḥ
Genitivesapiṇḍīkṛtasya sapiṇḍīkṛtayoḥ sapiṇḍīkṛtānām
Locativesapiṇḍīkṛte sapiṇḍīkṛtayoḥ sapiṇḍīkṛteṣu

Compound sapiṇḍīkṛta -

Adverb -sapiṇḍīkṛtam -sapiṇḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria