Declension table of ?sapiṇḍīkṛta

Deva

MasculineSingularDualPlural
Nominativesapiṇḍīkṛtaḥ sapiṇḍīkṛtau sapiṇḍīkṛtāḥ
Vocativesapiṇḍīkṛta sapiṇḍīkṛtau sapiṇḍīkṛtāḥ
Accusativesapiṇḍīkṛtam sapiṇḍīkṛtau sapiṇḍīkṛtān
Instrumentalsapiṇḍīkṛtena sapiṇḍīkṛtābhyām sapiṇḍīkṛtaiḥ sapiṇḍīkṛtebhiḥ
Dativesapiṇḍīkṛtāya sapiṇḍīkṛtābhyām sapiṇḍīkṛtebhyaḥ
Ablativesapiṇḍīkṛtāt sapiṇḍīkṛtābhyām sapiṇḍīkṛtebhyaḥ
Genitivesapiṇḍīkṛtasya sapiṇḍīkṛtayoḥ sapiṇḍīkṛtānām
Locativesapiṇḍīkṛte sapiṇḍīkṛtayoḥ sapiṇḍīkṛteṣu

Compound sapiṇḍīkṛta -

Adverb -sapiṇḍīkṛtam -sapiṇḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria