Declension table of sapiṇḍatā

Deva

FeminineSingularDualPlural
Nominativesapiṇḍatā sapiṇḍate sapiṇḍatāḥ
Vocativesapiṇḍate sapiṇḍate sapiṇḍatāḥ
Accusativesapiṇḍatām sapiṇḍate sapiṇḍatāḥ
Instrumentalsapiṇḍatayā sapiṇḍatābhyām sapiṇḍatābhiḥ
Dativesapiṇḍatāyai sapiṇḍatābhyām sapiṇḍatābhyaḥ
Ablativesapiṇḍatāyāḥ sapiṇḍatābhyām sapiṇḍatābhyaḥ
Genitivesapiṇḍatāyāḥ sapiṇḍatayoḥ sapiṇḍatānām
Locativesapiṇḍatāyām sapiṇḍatayoḥ sapiṇḍatāsu

Adverb -sapiṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria