Declension table of ?sapiṇḍanaprayoga

Deva

MasculineSingularDualPlural
Nominativesapiṇḍanaprayogaḥ sapiṇḍanaprayogau sapiṇḍanaprayogāḥ
Vocativesapiṇḍanaprayoga sapiṇḍanaprayogau sapiṇḍanaprayogāḥ
Accusativesapiṇḍanaprayogam sapiṇḍanaprayogau sapiṇḍanaprayogān
Instrumentalsapiṇḍanaprayogeṇa sapiṇḍanaprayogābhyām sapiṇḍanaprayogaiḥ sapiṇḍanaprayogebhiḥ
Dativesapiṇḍanaprayogāya sapiṇḍanaprayogābhyām sapiṇḍanaprayogebhyaḥ
Ablativesapiṇḍanaprayogāt sapiṇḍanaprayogābhyām sapiṇḍanaprayogebhyaḥ
Genitivesapiṇḍanaprayogasya sapiṇḍanaprayogayoḥ sapiṇḍanaprayogāṇām
Locativesapiṇḍanaprayoge sapiṇḍanaprayogayoḥ sapiṇḍanaprayogeṣu

Compound sapiṇḍanaprayoga -

Adverb -sapiṇḍanaprayogam -sapiṇḍanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria