Declension table of sapiṇḍana

Deva

NeuterSingularDualPlural
Nominativesapiṇḍanam sapiṇḍane sapiṇḍanāni
Vocativesapiṇḍana sapiṇḍane sapiṇḍanāni
Accusativesapiṇḍanam sapiṇḍane sapiṇḍanāni
Instrumentalsapiṇḍanena sapiṇḍanābhyām sapiṇḍanaiḥ
Dativesapiṇḍanāya sapiṇḍanābhyām sapiṇḍanebhyaḥ
Ablativesapiṇḍanāt sapiṇḍanābhyām sapiṇḍanebhyaḥ
Genitivesapiṇḍanasya sapiṇḍanayoḥ sapiṇḍanānām
Locativesapiṇḍane sapiṇḍanayoḥ sapiṇḍaneṣu

Compound sapiṇḍana -

Adverb -sapiṇḍanam -sapiṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria