Declension table of ?saphenapuñja

Deva

MasculineSingularDualPlural
Nominativesaphenapuñjaḥ saphenapuñjau saphenapuñjāḥ
Vocativesaphenapuñja saphenapuñjau saphenapuñjāḥ
Accusativesaphenapuñjam saphenapuñjau saphenapuñjān
Instrumentalsaphenapuñjena saphenapuñjābhyām saphenapuñjaiḥ saphenapuñjebhiḥ
Dativesaphenapuñjāya saphenapuñjābhyām saphenapuñjebhyaḥ
Ablativesaphenapuñjāt saphenapuñjābhyām saphenapuñjebhyaḥ
Genitivesaphenapuñjasya saphenapuñjayoḥ saphenapuñjānām
Locativesaphenapuñje saphenapuñjayoḥ saphenapuñjeṣu

Compound saphenapuñja -

Adverb -saphenapuñjam -saphenapuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria