Declension table of ?saphena

Deva

NeuterSingularDualPlural
Nominativesaphenam saphene saphenāni
Vocativesaphena saphene saphenāni
Accusativesaphenam saphene saphenāni
Instrumentalsaphenena saphenābhyām saphenaiḥ
Dativesaphenāya saphenābhyām saphenebhyaḥ
Ablativesaphenāt saphenābhyām saphenebhyaḥ
Genitivesaphenasya saphenayoḥ saphenānām
Locativesaphene saphenayoḥ sapheneṣu

Compound saphena -

Adverb -saphenam -saphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria