Declension table of ?saphalīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesaphalīkaraṇam saphalīkaraṇe saphalīkaraṇāni
Vocativesaphalīkaraṇa saphalīkaraṇe saphalīkaraṇāni
Accusativesaphalīkaraṇam saphalīkaraṇe saphalīkaraṇāni
Instrumentalsaphalīkaraṇena saphalīkaraṇābhyām saphalīkaraṇaiḥ
Dativesaphalīkaraṇāya saphalīkaraṇābhyām saphalīkaraṇebhyaḥ
Ablativesaphalīkaraṇāt saphalīkaraṇābhyām saphalīkaraṇebhyaḥ
Genitivesaphalīkaraṇasya saphalīkaraṇayoḥ saphalīkaraṇānām
Locativesaphalīkaraṇe saphalīkaraṇayoḥ saphalīkaraṇeṣu

Compound saphalīkaraṇa -

Adverb -saphalīkaraṇam -saphalīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria